A 978-26 Guhyakālīsudhādhārāhvayastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/26
Title: Guhyakālīsudhādhārāhvayastotra
Dimensions: 21.7 x 9.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2382
Remarks:


Reel No. A 978-26 Inventory No. 40981

Title Guhyakālīsudhādhārāhvayastotra

Remarks ascribed to Mahākālasaṃhitā

Author Adinātha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 21.7 x 9.1 cm

Binding Hole none

Folios 6

Lines per Folio 5

Foliation figures in the upper left-hand margin of the verso under the abbreviation da. ṇa. and in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2382

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mahākāla uvāca ||

acintyā ʼmitākāraśaktisvarūpā

prativyaktadhiṣṭhānasatvaikamūrttiḥ ||

nirākāranirdvaṃdvabodhaikagamyā

tvam ekā parabrahmarūpeṇa siddhā || 1 ||

agotrākṛtitvād anaikāntikatvād

alakṣāgamatvād aśeṣākaratvāt || 2 ||

prapaṃcālasatvād anārambhakatvā (!)

tvam ekā parabrahmarūpeṇa siddhā || 2 || (fol. 1v1–5)

End

mahākālarudroditaṃ stotram etat

sadā bhaktibhāvena yodhyeti bhaktaḥ ||

na pāpaṃ na rogo na śoko na mṛtyur

bhavet siddhiraṃte ca kaivalyalābhaḥ || 25 ||

iti te kathitaṃ divyaṃ sudhādhārāhvayaṃ stavam ||

etasya satatābhyāsāt siddhiḥ karatale sthitāḥ || 26 || (fol. 5v2–5)

Colophon

ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ mahākālaproktaṃ guhyakālyāḥ sudhādhārāhvayaṃ stotraṃ sampūrṇam || || śubham || śrīguhyakālīprītayestu || (fol. 5v5–6v2)

Microfilm Details

Reel No. A 978/26

Date of Filming 23-01-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-02-2005

Bibliography