A 978-26 Guhyakālīsudhādhārāhvayastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/26
Title: Guhyakālīsudhādhārāhvayastotra
Dimensions: 21.7 x 9.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2382
Remarks:
Reel No. A 978-26 Inventory No. 40981
Title Guhyakālīsudhādhārāhvayastotra
Remarks ascribed to Mahākālasaṃhitā
Author Adinātha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 21.7 x 9.1 cm
Binding Hole none
Folios 6
Lines per Folio 5
Foliation figures in the upper left-hand margin of the verso under the abbreviation da. ṇa. and in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2382
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
mahākāla uvāca ||
acintyā ʼmitākāraśaktisvarūpā
prativyaktadhiṣṭhānasatvaikamūrttiḥ ||
nirākāranirdvaṃdvabodhaikagamyā
tvam ekā parabrahmarūpeṇa siddhā || 1 ||
agotrākṛtitvād anaikāntikatvād
alakṣāgamatvād aśeṣākaratvāt || 2 ||
prapaṃcālasatvād anārambhakatvā (!)
tvam ekā parabrahmarūpeṇa siddhā || 2 || (fol. 1v1–5)
End
mahākālarudroditaṃ stotram etat
sadā bhaktibhāvena yodhyeti bhaktaḥ ||
na pāpaṃ na rogo na śoko na mṛtyur
bhavet siddhiraṃte ca kaivalyalābhaḥ || 25 ||
iti te kathitaṃ divyaṃ sudhādhārāhvayaṃ stavam ||
etasya satatābhyāsāt siddhiḥ karatale sthitāḥ || 26 || (fol. 5v2–5)
Colophon
ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ mahākālaproktaṃ guhyakālyāḥ sudhādhārāhvayaṃ stotraṃ sampūrṇam || || śubham || śrīguhyakālīprītayestu || (fol. 5v5–6v2)
Microfilm Details
Reel No. A 978/26
Date of Filming 23-01-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 23-02-2005
Bibliography